B 378-10 Vibhūtidhāraṇavidhi
Manuscript culture infobox
Filmed in: B 378/10
Title: Vibhūtidhāraṇavidhi
Dimensions: 24.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/882
Remarks:
Reel No. B 378-10
Inventory No. 86756
Title Vibhūtidhāraṇavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 9.5 cm
Binding Hole(s)
Folios 4
Lines per Folio 7
Foliation Figures in middle margins on both sides
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/882
Manuscript Features
Figures in middle margins on both sides fols. 4, 5, 7, 8 and one folio not indicated.
Excerpts
Beginning
dhyarthe jape viniyogaḥ ||
īśānaḥ sarvavidyānāṃ īśvaraḥ sarvabhūtānāṃ brahmādhipati® brahmano(!)dhipatir brahmā sadāśivo miti śirasi || 2 ||
oṃ tatpuruṣamantrasya dadhīciṛṣir devī gāyatrīchaṃdaḥ tatpuruṣarudro devatā tatpuruṣaprasādasiddhyarthe jape viniyogaḥ ||
oṃ tatpuruṣāyavidmahe mahādevāya dhīmahi || tanno rudraḥ pracodayā(t) iti mukhamadhye || oṃ aghoramaṃtrasya aghoraṛṣiḥ tṭṣṭupchandaḥ || aghorarudro devatā aghoraprasādasiddhyarthe jape viniyogaḥ || (fol. 4:1–7)
End
pātāle vāsukibho namaḥ || pādāgre sarvatīrthebhyo namaḥ || kaṭipradeśe kālāgnirudrāya namaḥ kaṃṭhe nīlakaṃṭhāya namaḥ || mūrdhni paramātmane namaḥ || sarvāṃge sadāśivāya namaḥ || iti vibhūtidhāraṇaṃ kṛtvā
vibhūti niṃdate yo vai brahmaṇō anyajātakaḥ ||
pataṃti narake ghore yāvadbrahmā caturmukhaṃ ||
tāvaṃta(!) pataṃti bhūmau na bhasmāni paramānavaḥ || (!)
śrāddhe jajñe(!) jape home vaiśvadevā śivārccane || vibhūti tripuṃḍradhārī pūtātmā ca bhaven naraḥ ||
=== Colophon ===x
Microfilm Details
Reel No. B 378/10
Date of Filming 12-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 05-08-2011
Bibliography