B 378-10 Vibhūtidhāraṇavidhi

Manuscript culture infobox

Filmed in: B 378/10
Title: Vibhūtidhāraṇavidhi
Dimensions: 24.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/882
Remarks:

Reel No. B 378-10

Inventory No. 86756

Title Vibhūtidhāraṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 9.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation Figures in middle margins on both sides

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/882

Manuscript Features

Figures in middle margins on both sides fols. 4, 5, 7, 8 and one folio not indicated.

Excerpts

Beginning

dhyarthe jape viniyogaḥ ||

īśānaḥ sarvavidyānāṃ īśvaraḥ sarvabhūtānāṃ brahmādhipati® brahmano(!)dhipatir brahmā sadāśivo miti śirasi || 2 ||


oṃ tatpuruṣamantrasya dadhīciṛṣir devī gāyatrīchaṃdaḥ tatpuruṣarudro devatā tatpuruṣaprasādasiddhyarthe jape viniyogaḥ ||

oṃ tatpuruṣāyavidmahe mahādevāya dhīmahi || tanno rudraḥ pracodayā(t) iti mukhamadhye || oṃ aghoramaṃtrasya aghoraṛṣiḥ tṭṣṭupchandaḥ || aghorarudro devatā aghoraprasādasiddhyarthe jape viniyogaḥ || (fol. 4:1–7)


End

pātāle vāsukibho namaḥ || pādāgre sarvatīrthebhyo namaḥ || kaṭipradeśe kālāgnirudrāya namaḥ kaṃṭhe nīlakaṃṭhāya namaḥ || mūrdhni paramātmane namaḥ || sarvāṃge sadāśivāya namaḥ || iti vibhūtidhāraṇaṃ kṛtvā


vibhūti niṃdate yo vai brahmaṇō anyajātakaḥ ||

pataṃti narake ghore yāvadbrahmā caturmukhaṃ ||


tāvaṃta(!) pataṃti bhūmau na bhasmāni paramānavaḥ || (!)


śrāddhe jajñe(!) jape home vaiśvadevā śivārccane || vibhūti tripuṃḍradhārī pūtātmā ca bhaven naraḥ ||


=== Colophon ===x


Microfilm Details

Reel No. B 378/10

Date of Filming 12-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-08-2011

Bibliography